The best Side of bhairav kavach

Wiki Article





पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः । 

षडङ्गसहितो देवो नित्यं रक्षतु भैरवः ॥ १२॥



ತತ್ ಸರ್ವಂ ರಕ್ಷ ಮೇ ದೇವ ತ್ವಂ ಯತಃ ಸರ್ವರಕ್ಷಕಃ



सद्योजातस्तु मां पायात् सर्वतो देवसेवितः

नैव सिद्धिर्भवेत् तस्य विघ्नस्तस्य पदे पदे ।

पातु मां बटुको देवो भैरवः सर्वकर्मसु

बाटुकं कवचं दिव्यं शृणु मत्प्राणवल्लभे ।

Your browser isn’t supported any more. Update it to get the ideal YouTube experience click here and our most recent attributes. Learn more

महाकालाय सम्प्रोच्य कूर्चं दत्वा च ठद्वयम् ।

केन सिद्धिं ददात्याशु काली त्रैलोक्यमोहन ॥ १॥

Report this wiki page